नन्दादेवी-राष्ट्रियोद्यानम्

नन्दादेवी-उद्यानं पुष्पोपत्यका च निसर्गप्रेमिभिः पर्वतारोहिभिः च अवश्यं वीक्षणीयम् अस्ति नन्दादेव्युद्यानम् । नन्दादेवीराष्ट्रियोद्यानम् उत्तराञ्चलस्य चमोलीजनपदस्य हिमालयपर्वतप्रदेशे वर्तते । १८८३ तमे वर्षे WW गार्डनः एतस्य प्रदेशस्य वैशिष्ट्यम् ऎदम्प्राथम्येन अभिज्ञातावान् । १९३६ तमे वर्षे तिल्मन्, नी आडेल् इत्येताभ्यां प्रवासावसरे द्दष्टः अयं प्रदेशः तयोः महतीम् आसक्तिम् अजनयत् ।१९३९ तमे वर्षे अयं प्रदेशः प्राणिवीक्षणालयः जातः १९८२ तमे वर्षे राष्ट्रियोद्यानत्वेन परिगणितम् । १९८८ तमे वर्षे युनेस्कोसंस्थया इदं जागतिकपरम्परास्थलत्वेन घोषितम् ।

पश्चिमहिमालयस्थम् इदं राष्ट्रियोद्यानं स्वीयेन नैसर्गिकसौन्दर्येण सर्वान् आकर्षति । अत्रत्यानि ‘अल्पैन्’ पुष्पाणि नितरां मोहकानि भवन्ति । एतत् स्थानं केषाञ्चन विरलानाम् अवसान् -स्तिथौ विद्यमानानां हिमचित्रोष्ट्र -हिमालयहरिण -हिमालयवनमेषप्रभृतीनां प्राणिनां निवासस्थानम् अस्ति । पुष्पोपत्यका ऎदम्प्राथम्येन अन्विष्टा अस्ति सस्यशास्त्रज्ञेन पर्वतारोहिणा फ्राङ्क एस् स्मितवर्येण स्वीये मौण्डकामेट्प्रवासावसरे । एतत् नन्दादेवीराष्ट्रियोद्यानं वायव्यदिशि २० कि.मी.दूरे विद्यते । एतस्य सौन्दर्यात् आकृष्टाः जनाः एनं देवनिवासं मन्यन्ते । उपत्यका एषा वृष्टिकाले असंख्याकैः कुसुमैः शोभमाना प्राकृतिकोद्यानरुपं प्राप्य नितराम् आकर्षिका भवति । इयम् उपत्यका २००५ तमे वर्षे जागतिकपारम्परिकस्थलत्वेन घोषिता ।

लक्ष्मणस्य प्राणानां रक्षणाय हराष्ट्रोनुमता एतस्याः एव उपत्यकायाः मूलिकाः नीताः इति श्रूयते । भद्रदारुभूर्जशङ्कुफलिप्रभृतयः वृक्षाः अत्र आधिक्येन दृश्यन्ते । नन्दादेवीराष्ट्रियोद्याने ३१२ सस्यजातयः सन्ति प्रायः । तासु १७ सस्यजातयः अतिविशिष्टाः अन्यत्र दुर्लभाः च अस्मिन् उद्याने १४ प्राणिजातयः सन्ति । तासु ६ जातयः अवसानस्थितौ सन्ति ।

औन्नत्यस्य आधिक्यात् अत्रत्यं शीतलं वातावरणं भवति आवर्षम् । षण्मासान् यावत् अयं प्रदेशः हिमेन आवृतः भवति ।शिष्टः षाण्मासिकावधिः सुखप्रदः भवति । जूनतः आगस्ट्पर्यन्तं महती वृष्टिः भवति अत्र । एप्रिलतः अक्टोबरमासान्तः कालः प्रवासाय सुयोग्यः । इतः समीपस्थः जोशिमठप्रदेशः भोजनावासादिनिमित्तं योग्यः अस्ति ।

Listed in the following categories:
Post a comment
Tips & Hints
Arrange By:
There are no tips nor hints for नन्दादेवी-राष्ट्रियोद्यानम् yet. Maybe be you will be the first one to post useful information for fellow travellers? :)
7.3/10
2,877 people have been here

Hotels nearby

See all hotels See all
Clifftop Club

starting $186

The Tattva

starting $69

Mount View Annexy

starting $28

Hotel Mount View

starting $40

Panchvati Inn

starting $44

Dream Mountain Resort

starting $66

Recommended sights nearby

See all See all
Add to wishlist
I've been here
Visited
Nanda Devi

Nanda Devi is the second highest mountain in India and the highest

Add to wishlist
I've been here
Visited
कुसुमकन्दरराष्ट्रियोद्यानम्

कुसुमकन्दरराष्ट्रियोद्यानं (Valley of Flowers National Park) भारतस्य उत्तराखण

Add to wishlist
I've been here
Visited
Satpula

Satpula is a remarkable ancient water harvesting dam or weir located

Add to wishlist
I've been here
Visited
Lake Rakshastal

La'nga Co (officially: La'nga Co;

Add to wishlist
I've been here
Visited
Mount Kailash

Mount Kailash (Devanagari: कैलाश पर्वत, Kailāśā Parvata) is a peak in

Add to wishlist
I've been here
Visited
मानसरोवर

मानसराेवरम् हिन्दूनाम् बाैद्धानाम् च अतिव महत्त्वपूर्ण तीर्थस्थल

Add to wishlist
I've been here
Visited
Har Ki Pauri

Jai Ganga Maa Har Ki Pauri (Hindi: हर की पौड़ी) is a famous ghat on th

Add to wishlist
I've been here
Visited
Badrinath temple

Badrinath temple, sometimes called Badrinarayan temple, is situated

Similar tourist attractions

See all See all
Add to wishlist
I've been here
Visited
Selous Game Reserve

The Selous Game Reserve is one of the largest fauna reserves of the

Add to wishlist
I've been here
Visited
Sundarbans National Park

The Sundarbans National Park (Bengali: সুন্দরবন জাতীয় উদ্যান S

Add to wishlist
I've been here
Visited
Yosemite National Park

Yosemite National Park (joʊˈsɛmɨtiː) is a national park located in t

Add to wishlist
I've been here
Visited
Jasper National Park

Jasper National Park is the largest national park in the Canadian

Add to wishlist
I've been here
Visited
Los Glaciares National Park

Parque Nacional Los Glaciares (Spanish: The Glaciers) is a national

See all similar places