कोणार्कमन्दिरम्

कोनार्कसूर्यदेवालयः (०६७५८) बङ्गालोपसागरतीरे विद्यमानः सूर्यदेवालयः क्रिस्ताब्दस्य त्रयोदशशतके निर्मितः अस्ति । सूर्यरथः इव दॄश्यमानः विशिष्टः देवालयः एषः । १२ युगलचक्रयुतं रथं सप्ताश्वाः कर्षन्ती इव रचितम् अस्ति । ओरिस्साप्रदेशस्य राजा नरसिंहदेवः-१ एतत् रथमन्दिरं निर्मितवान् । विजयस्मारकरूपेण अस्य निर्माणं कृतवान् । पुरीजगन्नाथदेवालयः श्वेतवर्णः अस्ति । अत्र कृष्णशिलादेवालयः अस्ति । अतः 'ब्ल्याक पगोडा’ इति एतत् मन्दिरं निर्दिशन्ति ।

मन्दिरस्य आकृतिः

क्रिस्ताब्दे १८६८ तमे वर्षे मन्दिरस्य कश्चन भागः पतितः अस्ति । पद्माकारे भव्ये प्राङ्गणे देवालयः निर्मितः अस्ति । द्वारे गजसिंहानां शिल्पानि सन्ति । गजान् हन्तुं सिंहाः प्रवृत्ताः सन्ति इव शिल्पं रचितम् अस्ति । गोपुरं पूर्वं ७० पादोन्नतम् आसीत् । गर्भगृहे इदानीं सूर्यविग्रहः नास्ति । सहस्रशः जनाः निरन्तरकार्यं कृत्वा एतत् निर्मितवन्तः । इदानीमेतत् भग्नमन्दिरम् । अत्र शिल्पेषु युद्धवीराः, सैनिकाः, युद्धाश्वाः, जीवजन्तवः, महिलानामलङ्काराः, रतिक्रीडानिरतयुगलानां विशेषभङ्ग्यः च आकर्षकरूपेण रचिताः सन्ति । अस्य समीपे सूर्यदेवालयस्य म्यूसियम् (वस्तुसङ्ग्रहालयः) अस्ति । कोणार्कसागरतीरं सुन्दरम् अस्ति । अत्र सूर्योदयदर्शनम् आनन्दाय भवति । कोणार्कोत्सवः प्रतिवर्षं डिसेम्बरमासे प्रचलति । उत्कलराज्ये जगन्नाथपुर्यां विद्यमानम् इदं मन्दिरं सप्तभिः अश्वैः चतुर्विंशत्या मनोहरचक्रैश्च युक्तमस्ति । अश्वानाम् इमाः मूर्तयः विश्वस्य उत्कृष्टतममूर्तिषु अन्यतमाः इति मूर्तिकलाविदाम् अभिमतम् । युगयुगान्तरेभ्यः इदं मन्दिरं सुविख्यातम् । अकबरस्य प्रसिद्धमन्त्री अबुलफजलः स्वीये आइनेकबरीति ग्रन्थे अलिखत्, "अस्ति जगन्नाथपुर्याः समीपे सूर्यमन्दिरम् । कलिङ्गराजस्य द्वादशवर्षाणां राजस्वं तस्य निर्माणे व्यतितम् । दुष्प्रसाद्याः कलाविशारदाः अधुनापि तद् दृष्ट्वा विस्मयविमूढा भवन्ति । तस्य प्राचीराणाम् उच्चता सार्धशतहस्तमिता स्थूलता च नवदशहस्तमिता । तस्य त्रीणि द्वाराणि सन्ति । पूर्वद्वारे कारुकलया सम्यक् उत्कीर्णे गजमूर्ती स्तः । ते शुण्डेन एकैकं मनुष्यं धरतः । पश्चिमद्वारे सकलशस्त्रास्त्रैः सुसज्जितयोः उपरि सविक्रमं स्थितयोः सिंहयोः मूर्ती स्तः, सम्मुखे कृष्णप्रस्तरनिर्मितः अष्टकोणः, पञ्चाशद्गजोच्चः स्तम्भः वर्तते । नव सोपानानि आरुह्य शिलामयं विशालायतनं द्रष्टुं शक्यते यत्र सूर्येण सह अन्ये ग्रहाः समुत्कीर्णाः । ...सप्तशतप्रायवर्षेभ्यः प्राक् नृपः नरसिंहदेवः अस्य भव्यभवनस्य निर्माणं समापयत् इति कथ्यते..."

कालः

अबुलफजलः षोडशशतकस्य उत्तरार्धे विवरणम् इदं लिपिबद्धम् अकरोत् । यदि वयं तन्निरूपितं नरसिंहदेवस्य कालं स्वीकुर्मः तर्हि अभ्युपगन्तव्यं यत् कोणार्कनिर्माणं नवमशताब्द्यां समाप्तम् । किन्तु ऐतिहासिकाः अन्यथा चिन्तयन्ति । तेषु बहवः विश्वसन्ति यत् मन्दिरमिदं त्रयोदशशताब्द्यां निर्मितम् ।

विनाशस्य कथा

कोणार्कस्य मुख्यमन्दिरं भारतवर्षे उच्चतमम् आसीत् । अस्ति एका प्रचलिता कथा-मन्दिरस्य चूडायां विशालः चुम्बकखण्डः आसीत् यः पोतान् तटं प्रति आकर्षति स्म । केचित् क्रूराः, विदेशीयाः वणिजः तम् अपहृतवन्तः येन विशालं मन्दिरं विध्वस्तम् अभवत् । अपरे कथयन्ति--हिन्दुस्मृतिशिलानां विध्वंसकेन कलापाहाडेन तन्मन्दिरं विध्वंसितम् । अन्ये चिन्तयन्ति तद् भूमिकम्पेन विध्वस्तम् इति ।

विस्मयस्य कारणानि

आधुनिकाः वास्तुविद्याविशेषज्ञाः स्थपतयश्च विस्मयं यान्ति यत् कथम् इयन्तः विशालप्रस्तरखण्डाः दूरस्थपर्वतात् आनीय द्विशतपादोच्चतायां स्थापिताः, यतो हि तेषु केचित् द्विसहस्रटनमिताः सन्ति । अस्याः शताब्द्याः प्रथमदशके विध्वस्तमन्दिरस्य केचित् विक्षिप्तप्रस्तराः यदा स्थानान्तरं नेतव्याः अभवन् तदा तान् खण्डशः कर्तुम् आग्नेयचूर्णं प्रयुक्तम् आसीत् । कश्चिद् ऐतिहासिकः परिहासेन उक्तवान्, "यदा प्रस्तराः मन्दिरे स्थापिताः तदा ते अल्पभाराः आसन् । सप्तश्तवर्षेभ्यः नितरां वर्षाजलक्लिन्नाः ते अधुना भारिणः सञ्जाताः !"

मन्दिरनिर्माणविषयिनी कथा

परःशतवर्षेभ्यः पुर्वम् एकदा प्राचीनकलिङ्गसाम्राज्यस्य कस्यचित् लघुग्रामस्य उपान्ते कश्चित् स्फूर्तिमान् बालकः स्वमातरम् आपृच्छय प्रस्थानम् अकरोत् । साश्रुकपोला माता वप्रस्य पार्श्वतः वङ्किलमार्गेण तिरोभवन्तं स्वपुत्रं निर्निमेषम् अपश्यत् । बालकः अविरतम् अचलत् । कतिपय-होरानन्तरं तस्मै स्वग्रामः, तस्य मन्दिरचूडा उतुङ्गतरुशिखरावलिश्च क्षितिजे तिमिररेखा इव अदृश्यन्त । सः कदापि एकाकि तावद् दूरं न अगच्छत् । तथापि तेन दीर्घमार्गः अतिक्रमणीयः आसीत् ।

बहून् ग्रामान् पृष्ठतः परित्यज्य सः कस्याश्चित् पान्थशालायाः अलिन्दे रात्रिम् अयापयत् प्रातश्च पुनः यात्राम् आरभत । अन्ते, सम्मुखस्थ-हरिद्वनस्य सीमायां सः कस्यचित् विशालभवनस्य सूर्यदीप्तं शिखरम् अपश्यत् । हर्षेण उल्लसितं तस्य मुखमण्डलम् । अग्रे सरतः तस्य दृष्टिपथम् आगताः कार्यरताः शतशः मनुष्याः । दूरत्वात् ते पिपीलिका इव क्षुद्राः दृश्यन्ते स्म । ते एकं मन्दिरं निर्मान्ति स्म यत् देशस्य सर्वाणि मन्दिराणि आकारेण उत्कर्षेण च अतिक्रमितुं शक्नुयात् । निर्मातृषु एकतमस्य दर्शनं बालकस्य यात्रायाः उद्देश्यम् ।

अचिरं तेन स्वाभीष्टजनः लब्धः यतो हि स एव निर्मातॄणां नायकः तस्य अनुपमसौधस्य स्थपतिश्च आसीत् । विख्यातशिल्पिनः सम्मुखे तिष्ठन् रुद्धवाक्, गद्गदहृदयः बालः अश्रुधारां रोद्धुं न अशक्नोत् । किन्तु सः कथमपि स्वमात्रा प्रेषितं वस्तु शिल्पिने अददात् । स एव बालकस्य शिल्पिनश्च परमानन्दमुहूर्तः आसीत् । आश्चर्याभिभूताः शतशः जनाः बालकं चुम्बन्तम् आलिङ्गन्तं च स्वनायकम् अपश्यन् । अचिरमेव बालकः सर्वपरिचितः सञ्जातः । सर्वेऽपि कर्मिण: स्वबालातिथिम्, प्रधानस्थपते: विशुमहारणा-महोदयस्य अनन्यसुतं धर्मपदम् अभ्यनन्दन् । यदा विशुमहोदयः गृहात् प्रस्थितः तदा धर्मपदः दुग्धपोष्यः शिशुः आसीत् । द्वादश वर्षाणि व्यतीतानि । इदानीं किशोरः सः पितरं विस्मापयितुम् आगतः ।

धर्मपदः प्रफुल्लमनसा तत् सुन्दरं स्थानं न्यरूपयत् यत्र विशालमन्दिरं निर्मीयते स्म । समुद्रस्य उत्तालतरङ्गाः मन्दिरप्राचीरं परितः सततं क्रीडन्ति स्म । उद्गतायां वेलायां मन्दिरं समुद्रेण परिवेष्ट्यते स्म । तस्य पश्चिमदिशिकलकलनादिनी, पुण्यसलिला चन्द्रभागा प्रवहति स्म । तीर्थभूतं तत् स्थानं स्मरणातीतकालात् सूर्यदेवस्य अधिष्ठानम् आसीत् । तत्त्वविदः मुनयः श्रीकृष्णस्य कालात् इमां भूमिम् अजानन् । भगवतः श्रीकृष्णस्य पुत्रः साम्बः असाध्यचर्मरोगग्रस्तः तत्र सूर्योपासनाय उपदिष्टः आसीत् । तथा कृत्वा सः रोगमुक्तः अजायत । तेन तत् स्थानं सुविख्यातम् अभवत् । तत्र निर्मीयमाणं भव्यमन्दिरं सूर्यदेवाय निवेदनीयम् आसीत् । प्रतापशाली, दूरदर्शी कलिङ्गाधिपतिः नरसिंहदेवः स्वराज्यस्य सर्वभागेभ्यः द्विशताधिकं सहस्रं सुदक्षान् स्थपतीन्, शिल्पिनः तक्षकान् च आहूय मन्दिरस्य निर्माणे न्ययोजयत् । सः स्वस्य निपुणं मन्त्रिणं शिवेई-सामन्तरायम् अस्य कार्यस्य पर्यवेक्षकम् अकरोत् । किशोरस्य धर्मपदस्य सम्मुखे स्वपितुः तस्य समर्थसहायकानां च भव्यकृतिः विराजते स्म । केवलं मन्दिरस्य चूडा प्रतिष्ठापनीया आसीत् ।

बालवयसि धर्मपदः विद्याभ्यासम् अकरोत् । गृहे पित्रा त्यक्तान् तालपत्रग्रन्थान् सः सुगभीरम् अपठत् । ते ग्रन्थाः सौधनिर्माणकलाविज्ञानस्य आधारभूता आसन् । धर्मपदः बहून् सिद्धान्तान् अजानात् । सः विशालमन्दिरे अनेक-जटिल-सिद्धान्तान् कार्यान्वितान् दृष्ट्वा पुलकितः अभवत् । दर्शनेन उत्फुल्लोऽपि सः तत्र वर्तमानां कामपि विषादच्छायाम् अन्वभवत् । द्वादशवर्षमिते अविश्रान्तपरिश्रमे समाप्तप्राये यैः स्थपतिभिः प्रफुल्लितैः भाव्यं ते विषण्णाः अदृश्यन्त । तेषां विषादस्य कारणं सः स्वपितरम् अपृच्छत् । विशुमहारणा प्रथमम् अस्मिन् विषये किमपि वदितुम् अनिच्छन् अपि आत्मानम् अधिककालं नियन्त्रयितुं न अशक्नोत् । सः भग्नहृदयेन अवदत्, "वत्स, विकटं सङ्कटमेकम् अस्मासु आपतितम् । मन्दिरस्य चूडाप्रतिष्ठायाः समस्या सा । तां समाधातुम् अनेकदिवसेभ्यः प्रयतमानाः अपि वयम् असफलाः । तेन विमूढा वयम् आत्मानं कुशलशिल्पिनं कीर्तयन्तः लज्जामहे । "किञ्च, क्षते क्षारमिव, राज्ञा वयम् आज्ञप्ताः आगामि-सूर्योदयात् पूर्वम् इदं कार्यं सम्पादयितुम् अशक्तानां युष्माकं वधः सुनिश्चितः इति ।"

तदा प्रदोषः पदं करोति स्म । तथापि मन्दिरम् अस्तमितसूर्यस्य सुखद-मरीचि-मालया सुशोभितम् आसीत् । अचिरात् उदधिगर्मात् निर्गतेन पूर्णचन्द्रेण निखिलं जगत् आह्लादितम् अभवत् । समस्यासमाधानाय सभासदने समवेतानां स्थपतीनाम् अलक्षितः धर्मपदः मन्दिरम् आरोहत् । शिखरस्य स्थितिं निरूप्य सः समस्यां पर्यालोचयत् । सहसा स्फुरितं किमपि समाधानम् । तदानीं तस्य मनसि सकलसिद्धान्ताः प्रत्यग्राः आसन् । बहुवर्षव्यापि-कठिनश्रमकारणात् मन्ये तस्य पितुः अन्येषां च परिश्रान्त-मनःसु तत् समाधानं न स्फुरितम् ।

धर्मपदः आगत्य सभाकक्षं प्राविशत् । सः सविनयं स्वमतं गुरुजनेभ्यः न्यवेदयत् । तस्य समाधानं समीचीनम् इति ते सपदि अवाबोधन् । आनन्दोल्लासभरितेषु तेषु केचन मन्दिरम् आरुह्य धर्मपदस्य निर्देशानुसारेण शिखरकिरीटं यथास्थानम् अस्थापयन् । अनेन धर्मपदः नायकः सञ्जातः । मन्दिरात् अवतीर्णं तम् सर्वे आनन्दातिशयेन अभ्यनन्दन् भूरि भूरि प्राशंसन् च ।

किन्तु प्रत्येकयुगे परेषां साफल्ये ईर्षापरायणाः भवन्ति केचन । अचिरं धर्मपदः कांश्चित् जनान् एवं वदतः अशृणोत्, "द्वादशशतं कुशलस्थपतयः यत् कर्तुम् अशक्ताः तत् कोऽपि बालकः अकरोत् इति श्रुत्वा राजा किं कथयेत् ? एषः धर्मपदः अस्माकं कीर्तिं कलङ्कयिष्यति !" धर्मपदः मर्माहतः अभवत् । निर्जनस्थानं गत्वा सः अचिन्तयत्, "अहम् एषां प्रख्यातकर्मिणां कीर्तौ अन्तरायः भवितुं न इच्छामि । यदा सर्वे सुप्ताः चन्द्रश्च पूर्णप्रभया शोभते स्म तदा सः किरीटशोभितं मन्दिरशिखरं पुनः आरोहत् । उद्वेलसमुद्रस्य स्वर्णभतरङ्गाः मन्दिरं परितः उन्मत्तवत् नृत्यन्ति स्म । धर्मपदः अधः स्वपतः जनान् पश्यन् प्रार्थयत भवतां कीर्तिः चिरभास्वरा तिष्ठेत् इति । ततः सः ऊनसप्ततिमानोच्चतायाः आत्मानम् अधः समुद्रे न्यक्षिपत् ।

परेद्युः प्रभाते राजा शिखरकिरीटं दृष्ट्वा प्रसन्नः अभवत् । सः सर्वान् स्थपतीन् अभ्यनन्दत् । विशुमहारणा हृदये वेदनां नियम्य मौनम् अधारयत् । सेयं शर्मपदस्य कथा । कोणार्कमन्दिरस्य उद्यापनकर्मणि धर्मपदस्य उदारा दुःखदा च भूमिका अचिरं प्रकाशम् आगता अधुनावधि च न विस्मृता ।

विगतानि शरदां शतानि । उत्कलप्रदेशस्य निर्जनसमुद्रप्रान्ते कोणार्कस्य भग्नावशेषः साम्प्रतम् अपि विश्वस्य आश्चर्यजनकवस्तुषु परिगण्यते । सूर्यमूर्तिः विलुप्ता अधुना । मुख्यं मन्दिरम् अपि सम्पूर्णतया विध्वस्तम् । केवलम् अवर्णनीय-सुषमामण्डिता मुखशाला अवशिष्टा । इतः पूर्वं प्रस्तराः शिल्पिनां भावम् इत्थं सुभव्यं कदापि न प्राकाशयन् । कोणार्कस्थः सूर्यदेवालयः ओरिस्साराज्यस्य सुप्रसिद्धः कोणार्कदेवालयः १३ शतके निर्मितः । अयं अद्वितीयः सूर्यदेवालयः । अस्माकं देशे विद्यमानेषु उन्नतेषु देवालयेषु कोणार्क देवालयोऽपि अन्यतमः । एतस्य प्रवेशद्वारे स्थितानि सोपानानि उभयतः अश्वानां शिल्पानि निर्मितानि सन्ति । अयं देवालयः रथस्य आकारेण निर्मितः अस्ति । सूर्यनारायणः सप्ताश्चान् संयोज्य रथेन आकाशमार्गेण सञ्चररि इति अस्माकं पुराणानि वदन्ति । गङ्गवंशस्य राजा नरसिंगदेवराजः एतं देवालयं निर्मपितवान् । १२०० सिल्पिनः १६ वर्षाणि यावत् निरन्तरं कार्यं कृत्वा एतां देवालयं निर्मितवन्तः इति श्रूयते । अस्य् निर्माणार्थं ४० कोटिरुप्यकाणि व्ययितानि सन्ति । कोणार्कदेवालयस्य शिल्पानि अद्यापि द्रष्ट्टुणां ह्रुदयानि अपह्रन्ति । रमणीयैः अओडिस्सिनाट्यभङ्गिभिः, कलाविदां पदविन्यासैः च् अयुक्तानि सूर्यदेवालये विद्यमानानि शोल्पानि सहृदयानां प्रेक्षकाणां नेत्रयोः पुरतः अद्यापि नृत्यन्ति ।

मार्गः

भुवनेश्वरतः ६५ कि.मी. । पुरीतः ३५ कि.मी पिप्पलीतः ८५ कि.मी ।

विशेषावलोकनम्

भारतस्य सूर्यमन्दिराणि

External links

Post a comment
Tips & Hints
Arrange By:
Pritam Nandy
9 February 2018
An eye catching temple. The architecture, info and stories of the temple will blow you mind.
Антон Рубан
20 November 2013
One of the best places on earth! And on the way from Puri there is amazing stone statue manufacturing facility - great art pieces!
Rewan Parti
14 December 2014
Beautiful temple with a great history! It is currently under renovation though open to public.
Subrat Deo
10 September 2012
Konark sun temple is listed under world heritage site n also known as 7 wonder of india(as per the poll collected by ndtv) by ndtv.Built by narasimhadeva in 13th century & also known as black pagoda.
Travel + Leisure
6 December 2012
Massive, commanding, structurally improbable, the temple is built to resemble a celestial chariot, mounted on 24 immense carved wheels. More on Odisha, India's next great place: http://tandl.me/T6F0oX
Chaitanya Gandhi
15 May 2013
Do take a guide orelse without him its just an old heritage with some random sculpture ,you just wont understand konark's beauty :-)
Load more comments
foursquare.com

Hotels nearby

See all hotels See all
Lotus Eco Resorts Konark

starting $83

Pearl-Hotel

starting $32

Surya Inn

starting $22

Hotel River Sand

starting $11

PAGODA INN KONARK

starting $18

AirConditioned Bungalows in Puri

starting $20

Recommended sights nearby

See all See all
Add to wishlist
I've been here
Visited
Dhauli

Dhauli hills are located on the banks of the river Daya, 8 km south

Add to wishlist
I've been here
Visited
Sisupalgarh

Sisupalgarh or Sishupalgarh are a ruined fortification in Khurda

Add to wishlist
I've been here
Visited
उदयगिरि-खण्डगिरी

उदयगिरिखण्डगिरी - भुवनेश्वरनगरे लिङ्गराजदेवालयः

Add to wishlist
I've been here
Visited
Barabati Fort

Barabati Fort is a 14th century fort built by the Ganga dynasty near

Add to wishlist
I've been here
Visited
चिल्का सरोवरम्

भारतदेशे एव अतिविशालः ११०० चतुरस्रकिलोमीटर् विस्तृतं चिल्का

Add to wishlist
I've been here
Visited
Gajlaxmi Palace

Gajlaxmi palace (ଓଡ଼ିଆ. ଗଜଲକ୍ଷ୍ମୀ ରାଜବାରି) is the official pa

Similar tourist attractions

See all See all
Add to wishlist
I've been here
Visited
Heraion of Samos

The Heraion of Samos was a great sanctuary in the southern region of

Add to wishlist
I've been here
Visited
Bassae

Bassae (Latin) or Bassai, Vassai or Vasses (Greek, Modern:

Add to wishlist
I've been here
Visited
Senegambian stone circles

The Senegambian stone circles lie in Gambia north of Janjanbureh and

Add to wishlist
I've been here
Visited
Naqsh-e Jahan Square

Naghsh-e Jahan Square (Persian: ميدان نقش جهان maidaan-e naqsh-e jeh

Add to wishlist
I've been here
Visited
Mammoth Cave National Park

Mammoth Cave National Park is a U.S. National Park in central

See all similar places