ताजमहल

ताजभवनम् (अमृतशिलाकाव्यम्) आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् । ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । फ्रान्सदेशस्य ऐफेल् गोपुरमिव आस्ट्रेलिया देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । यमुनानद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य औन्नत्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।

ताजमहल् स्वरूपम्

परितः प्रावारकम् अस्ति । दक्षिणदिशि महाद्वारम् अस्ति । उत्तरभागे ताजमन्दिरमस्ति । महाद्वारतः १८०० पादमितदीर्घम् उद्यानम् । मध्ये नालाः तत्र तत्र जलोत्सांसि सन्ति । ७५ पादमितम् चौकाकारकं सरोवरम् अस्ति। दूरतः वीक्षणसमये ३१३ पादमिते प्राङ्गणे १४० पादमितोन्नतं मन्दिरं सुन्दरतया द्रृश्यते । चौकाकारे शिल्पे चतुर्षु कोणेषु १४० पादमितोन्नताः त्रिस्तरीयाः वृत्तच्छदाः (मिनरेट्स्) सन्ति । मध्ये उन्नते प्राङ्गणे १८६ पादमिते चौकाकारे स्थले मुख्यं ताजमन्दिरम् अस्ति । केषुचिद्विभागेषु शिल्पानि सन्ति । अर्धगोलाकारके छदे (Tomb) भित्तिषु लताशिल्पानि विराजन्ते । पवित्रस्य कुरान् ग्रन्थस्य भागाः अत्र शिल्पेषु उत्कीर्णाः सन्ति । यथा यथा उपरि गम्यते तथा तथा अक्षराणां गात्रं बृहत् भवति ।

वैशिष्ट्यम्

ताजमहल् भवनं ये पश्यन्ति तेषा मनसि एतत् अलौकिकं भवन इति भावना भवति । अतीवाकर्षकं सुन्दरं काव्यमिव सर्वजनप्रियं भवन एतत् । मोगलचक्रवर्तिः शाहजहानः स्वप्रियपत्न्याः मुमताज़वर्यायाः स्मरणार्थं एतस्य निर्माणं कारितवान् । क्रिस्ताब्दे १६३११६५२ पर्यन्तस्य कालावसरे निर्मित एतत् कलास्थानं विश्वे अद्भुत स्थानेष्वन्यतम इति परिगण्यते । वर्णनातीतमेतत् चन्द्रिकाया अत्यन्तं मोहकं भवति । “यावत् एतस्य साक्षात् दर्शनं न क्रियते तावत् तस्य वर्णनम् अपूर्णम् एव तिष्ठति । अस्य अद्भुत सौन्दर्यं साक्षादेव द्रष्टव्यम् ” इति फर्ग्युसन् महोदयः उक्तवान् अस्ति । भवने बहिर्भागे उपयुक्ताः अमृतशिलाः सम्यक् घर्षयित्वा मसृणतायुक्ताः कृताः सन्ति । सूर्यप्रकाशे किरणानि सर्वत्र प्रतिफलन्ति । पुरतः निर्मले सरोवरजले ताजमहल् प्रतिबिम्बः द्रृष्टुं शक्नुमः । ताजमहल् दर्शनाय ग्रीष्मकाले प्रातः ७.३० वादनतः , शीतकाले ८ वादनतः प्रवेशावकाशः अस्ति । साधारण समये अल्प शुल्क । ४.०० वादनानन्तरं शुल्कं महार्घं भवति। शुक्रवासरे दर्शनं निश्शुल्कम् भवति । सोमवासरे अत्र विरामः भवति ।

विमानमार्गः

देहली खजुराहो वाराणसी इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।

धूमशकटमार्गः

देहलीचेन्नै मार्गे आग्रा प्रमुखनिस्थानमस्ति । कोलकातातः आगतवतां टुण्डला निस्थानं समीपे भवति । ततः ३५ कि.मी वाहनमार्गेण गन्तव्यम् । आग्राकण्टोन्मेण्ट् मुख्य निस्थानमस्ति ।

भूमार्गः

मुख्यवाहननिस्थानं पोर्टवाहननिस्थानमस्ति । ईदगावाहननिस्थानतः नगरवाहनसम्पर्कः अस्ति । देहलीतः २०० कि.मी. । ग्वालियर्तः ११९ कि.मी. । लखनौतः ३६९ कि.मी । मुम्बयीतः ३२० कि.मी । जयपूरतः १३० कि.मी । भरतपुरतः ६० कि.मी । मथुरातः ५८ कि.मी. । देहलीतः एकदिनप्रवासव्यवस्था अस्ति ।

एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति ।

मुख्यशिखरगोलार्धं वस्तुतः चतुरस्त्राकारयुतम् अस्ति, यस्य कोणानि निम्नताकारेण कर्तितानि दृश्यन्ते । प्रार्थनाङ्गणानि इतः अयुक्तानि सन्ति । तानि मुख्यशिखराणां कोणाभिमुखानि वर्तन्ते । रक्तवर्णशिलया निर्मितं पश्चिमदिशि विद्यमानं प्रार्थनामन्दिरं स्वीयवर्णात् अत्रत्यं सौन्दर्यं परिवर्धयति ।

ताजभवनस्य् अन्तः, बहिः, ऊर्ध्वभागे, परितः विद्यमाने अमृतशिलाजानिकासु च दृश्यमानाः कलाकृतयः अत्यद्भुताः सन्ति ।१९८३ तमे वर्षे युनेस्कोसंस्थया ताजभवनं जागतिकपारम्परिकस्थलत्वेन घोषितम् । संस्थया उल्लिखितम् अस्ति यत् भारते यवनकलायाः आभरणम् इव स्थिता जागतिकपरम्परायां सर्वजनैः कीर्तिता काचित् श्रेष्ठा कलाकृतिः एषा इति । ताजभवनं प्रातः ६ वादनतः रात्रौ ७ वादन- पर्यन्तं सार्वजनिकानां दर्शनाय उद्घाटितं भवति । शुक्रवासरे भवनं पिहितं भवति । पूर्णिमादिने , ततः पूर्वं दिनद्वयं, तदनन्तरं दिनद्वयं च रात्रिकाले दर्शनाय उद्घाटितं भवति तत् । रमझान्मासे रात्रिदर्शनं न भवति । १९८३ तमे वर्षे विश्वपरम्परास्थानानां सूच्यां ताजमहल् योजितम् अस्ति ।

बाह्यसम्पर्कतन्तुः

Listed in the following categories:
Post a comment
Tips & Hints
Arrange By:
k̾h̾u̾s̾h̾i̾ s̾a̾k̾h̾r̾a̾n̾i̾
The guides u get for 200rs max, do not pay more. The photographers rip u off so careful. It's a must watch. Wear colorful clothes to get amazing pictures. Sovereign u get for 25rs , so do not pay 100
ITC Hotels
16 July 2012
One of the Wonders of the World, Taj Mahal, a white marble mausoleum is a symbol of Love & also described as Dream in Marble. Best time to visit: Oct-Nov/Feb - Mar. Taj Mahal is closed on Fridays.
Veysel Soylu
11 April 2017
Simply perfect... It is worth to see one of the unique examples of islamic architecture.
Dave Mc
27 August 2018
Definitely a place that has to be seen to be believed with all kind of interesting facts. The lean of the minarets, it being a tomb for a lost love, decorated with real precious stones, etc...
Dave Mc
27 August 2018
There's a lot to see and you'll get wrapped up in listening to a lot of the history, so make sure you allocate at least half a day.
Dave Mc
27 August 2018
The artistry is amazing, it's hard to believe that all the inlaid stones are precious / semi-precious. Forget about it, they substituted all the ones you can reach!
Load more comments
foursquare.com
9.8/10
Aung Linn, Nadya Popova and 787,569 more people have been here
Map
0.6km from दशेहरा घाट मार्ग, धर्मपुरी, फॉरेस्ट कॉलोनी, ताजगंज, आगरा, उत्तर प्रदेश 282006, भारत Get directions
Mon-Thu-Sat-Sun 9:00 AM–5:00 PM

Taj Mahal on Foursquare

ताजमहल on Facebook

Hotels nearby

See all hotels See all
The Grand Imperial

starting $128

Sun Hotel Agra

starting $19

Hotel Jigyasa Palace

starting $17

East Lite Hotel

starting $16

Ajay International Hotel

starting $11

Hotel Lals Inn

starting $28

Recommended sights nearby

See all See all
Add to wishlist
I've been here
Visited
Musamman Burj

Musamman Burj also known as the Saman Burj or the Shah-burj, is a

Add to wishlist
I've been here
Visited
रक्तदुर्गम् (आग्रा)

रक्तदुर्गं देहलीसमीपे आग्रानगरे अस्ति । देहल्याम् अपि रक्तदुर

Add to wishlist
I've been here
Visited
Tomb of Akbar the Great

The Tomb of Akbar the Great is an important Mughal architectural

Add to wishlist
I've been here
Visited
फतेहपुरसीकरी

फतेहपुरसीकरी इत्यस्य विजयशिखरमित्यर्थः । अक्बरचक्रवर्ती गु

Add to wishlist
I've been here
Visited
Buland Darwaza

Buland Darwaza (हिन्दी. बुलंद दरवाज़ा, اردو. Шаблон

Add to wishlist
I've been here
Visited
वृन्दावनम्

वृन्दावने एव कृष्णः यशोदया पालितः पोषितः च । वृन्दावन

Add to wishlist
I've been here
Visited
Govardhan hill

Govardhan (संस्कृतम्. गोवर्धन) is a hill located near the town of V

Add to wishlist
I've been here
Visited
ग्वालियर् दुर्गम्

एतत् दुर्गं भारतीयदुर्गेषु सुभद

Similar tourist attractions

See all See all
Add to wishlist
I've been here
Visited
Humayun's Tomb

Humayun's tomb (Hindi: हुमयून का मक़बरा, Urdu: ہمایون کا مقبره Humay

Add to wishlist
I've been here
Visited
Barakhamba

Barakhamba, also known as Barakhamba Monument, is a fourteenth century

Add to wishlist
I've been here
Visited
Tomb of Akbar the Great

The Tomb of Akbar the Great is an important Mughal architectural

Add to wishlist
I've been here
Visited
Church of Santa Engrácia

The Church of Santa Engrácia (português. Igreja de Santa Engrácia, Ша

Add to wishlist
I've been here
Visited
Tamaudun

Tamaudun (玉陵) is a mausoleum in Shuri, Okinawa, built for Ryū

See all similar places